अच्युत: केशवो विष्णुर्हरि: सत्य जनार्दन: ।
हंसो नारायणश्चैव मेतन्नामाष्टकं शुभम् ॥१॥
केशवं क्लेश नाशाय दु:खनाशाय माधवम् ।
श्रीहरिं पापनाशाय गोविंद मोक्ष दायकम् ॥२॥
ध्यान मुलं गुरो: मूर्ती: पूजामूलं गुरो: पदम् ।
मन्त्रमूलं गुरो: वाक्य मोक्षमूलं गुरुकृपा ॥३॥
पूजा सत्यं मन्त्र सत्यं सत्यं देवं निरंजन: ।
गुरुर्वाक्यं सदा सत्यं सत्यं एकं परम् पदं ॥४॥
अन्यथा शरणं नास्ति त्वमेव शरणं मम ।
तस्मा त्कारुण्य भावेन रक्ष रक्ष महेश्वर: ॥५॥